A 414-28(5) Varṣatantraṭīkā

Manuscript culture infobox

Filmed in: A 414/28
Title: Tājikanīlakaṇṭhī
Dimensions: x cm x 144 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5531
Remarks: size: vari

Reel No. A 414-28(5)

Inventory No. New

Title Varṣatantraṭīkā

Remarks commentary on the Varṣatantra, the second part of the Tājikanīlakaṇṭhī

Author Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 10.6 cm

Binding Hole(s) none

Folios 63

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title varṣa.taṃ.ṭī and in the lower right-hand margin

Date of Copying VS 1856 / ŚS 1921

Place of Deposit NAK

Accession No. 5/5531

Manuscript Features

On the front page it is written:

|| śrīgaṇeśāya namaḥ ||
iti nīlakaṃṭhīdvitīya-
taṃtrasya udāharaṇaṃ patra 63

Excerpts

Beginning

śrīgaṇeśāya namaḥ

yatpādapadmaṃ surasiddhadaityā
abhīṣṭasiddhyai praṇamaṃti nityaṃ
taṃ vighnarājaṃ manasā smarāmi
bhaktapriyaṃ nāgamukhaṃ gaṇeśaṃ

godāvarītaṭe bhāti golagrāmo 'tisundaraḥ
tatrāvasat pūpūrvajāme(!) siddhāṃto ṃbujabhānavaḥ 2

anekavidyākuśalair dvijeṃdraiḥ
saṃsevito bhūmitale prasiddhaḥ
divākaro daivavidāṃ variṣṭ[h]o
vedāṃtaśākhābhirucir babhūva 3 (fol. 1v1–4)

āsīn nāmnā nīlakaṃṭo dvijāgryo jyotiḥsiddhoḥ(!) pāradṛg māṣyavejā(!) tenoddiṣṭe varṣataṃtre karoti ṭīkāṃ samyag viśvanātho vivicya 7

tatra graṃthāraṃbhe prarapsitanirvighnasamāsyarthe(!) kṛtaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnāti (fol. 1v9–2r1)

Sub-colophon

iti śrīdivākaradaivajñātmaja-śrīviśvanāthadaivajñaviracitāyāṃ varṣataṃtraṭīkāyāṃ muthahāphalādhyāyaḥ samāptaḥ (fol. 12v2–4)

iti śrīdivākaradaivajñātmaja-śrīviśvanāthadaivajñaviracitāyāṃ varṣataṃtraṭīkāyāṃm ariṣṭādhyāyaḥ (fol. 18r5–6)

iti śrīdivākaradaivajñātmaja-śrīviśvanāthakṛtau ariṣṭabhaṃgādhyāyaḥ (fol. 21r1–2)

iti śrīdivākaradaivajñātmaja-śrīviśvanāthadaivajñaviracitāyāṃ varṣataṃtraṭīkāyāṃ dvāda[śa]bhāvavicāraḥ samāptaḥ || (fol. 53v3–4)

iti śrī° daśāṃtadaṃśādhyāyaḥ (fol. 55v6)

iti divākaradaivajñātmaja-viśvanāthadaivajñaviracitāyāṃ varṣataṃtraṭīkāyāṃ māsa(dd)inapraveśā(d)i(v)eraḥ (fol. 62r3–4)

End

atha svapnaḥ lagnāṃśaya iti lagnāṃśaye lagnasyāṃśasvāmini arke sūrye tanuge lagnage sati
atha vā asminn api kevalārke lagnasthe sati duḥsvapnaṃ īkṣate paśyati
arkabiṃbam ity ādi spaṣṭaṃ 13
sup iti spaṣṭārthaṃ 14
sadbaṃdhusaṃga iti spaṣṭārthaṃ 15
athālaṃkāraḥ āmīd iti spaṣṭaṃ 16
tadātmaja iti spaṣṭaṃ 17
padmāṃbapeti spaṣṭaṃ 18

Colophon

iti śrīdivākaradaivajñātmaja-śrīviśvanāthadaivajñaviracitāyāṃ varṣataṃtraṭīkāyāṃ svapnavicāraḥ samāptaḥ śubham astu śrī ||
saṃvat 18 56 śāke 19 21 jyeṣṭa kṛṣṇa ṣaṣṭī taduttara saptamī maṃdavāsare likhitaṃ (fol. 63r8–10)

Microfilm Details

Reel No. A 414/28

Date of Filming 28-07-1972

Exposures 139

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 03.05.2013