A 414-28(5) Varṣatantraṭīkā
Manuscript culture infobox
Filmed in: A 414/28
Title: Tājikanīlakaṇṭhī
Dimensions: x cm x 144 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5531
Remarks: size: vari
Reel No. A 414-28(5)
Inventory No. New
Title Varṣatantraṭīkā
Remarks commentary on the Varṣatantra, the second part of the Tājikanīlakaṇṭhī
Author Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 10.6 cm
Binding Hole(s) none
Folios 63
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title varṣa.taṃ.ṭī and in the lower right-hand margin
Date of Copying VS 1856 / ŚS 1921
Place of Deposit NAK
Accession No. 5/5531
Manuscript Features
On the front page it is written:
- || śrīgaṇeśāya namaḥ ||
- iti nīlakaṃṭhīdvitīya-
- taṃtrasya udāharaṇaṃ patra 63
Excerpts
Beginning
śrīgaṇeśāya namaḥ
yatpādapadmaṃ surasiddhadaityā
abhīṣṭasiddhyai praṇamaṃti nityaṃ
taṃ vighnarājaṃ manasā smarāmi
bhaktapriyaṃ nāgamukhaṃ gaṇeśaṃ
godāvarītaṭe bhāti golagrāmo 'tisundaraḥ
tatrāvasat pūpūrvajāme(!) siddhāṃto ṃbujabhānavaḥ 2
anekavidyākuśalair dvijeṃdraiḥ
saṃsevito bhūmitale prasiddhaḥ
divākaro daivavidāṃ variṣṭ[h]o
vedāṃtaśākhābhirucir babhūva 3 (fol. 1v1–4)
…
āsīn nāmnā nīlakaṃṭo dvijāgryo jyotiḥsiddhoḥ(!) pāradṛg māṣyavejā(!) tenoddiṣṭe varṣataṃtre karoti ṭīkāṃ samyag viśvanātho vivicya 7
tatra graṃthāraṃbhe prarapsitanirvighnasamāsyarthe(!) kṛtaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnāti (fol. 1v9–2r1)
Sub-colophon
iti śrīdivākaradaivajñātmaja-śrīviśvanāthadaivajñaviracitāyāṃ varṣataṃtraṭīkāyāṃ muthahāphalādhyāyaḥ samāptaḥ (fol. 12v2–4)
iti śrīdivākaradaivajñātmaja-śrīviśvanāthadaivajñaviracitāyāṃ varṣataṃtraṭīkāyāṃm ariṣṭādhyāyaḥ (fol. 18r5–6)
iti śrīdivākaradaivajñātmaja-śrīviśvanāthakṛtau ariṣṭabhaṃgādhyāyaḥ (fol. 21r1–2)
iti śrīdivākaradaivajñātmaja-śrīviśvanāthadaivajñaviracitāyāṃ varṣataṃtraṭīkāyāṃ dvāda[śa]bhāvavicāraḥ samāptaḥ || (fol. 53v3–4)
iti śrī° daśāṃtadaṃśādhyāyaḥ (fol. 55v6)
iti divākaradaivajñātmaja-viśvanāthadaivajñaviracitāyāṃ varṣataṃtraṭīkāyāṃ māsa(dd)inapraveśā(d)i(v)eraḥ (fol. 62r3–4)
End
atha svapnaḥ lagnāṃśaya iti lagnāṃśaye lagnasyāṃśasvāmini arke sūrye tanuge lagnage sati
atha vā asminn api kevalārke lagnasthe sati duḥsvapnaṃ īkṣate paśyati
arkabiṃbam ity ādi spaṣṭaṃ 13
sup iti spaṣṭārthaṃ 14
sadbaṃdhusaṃga iti spaṣṭārthaṃ 15
athālaṃkāraḥ āmīd iti spaṣṭaṃ 16
tadātmaja iti spaṣṭaṃ 17
padmāṃbapeti spaṣṭaṃ 18
Colophon
iti śrīdivākaradaivajñātmaja-śrīviśvanāthadaivajñaviracitāyāṃ varṣataṃtraṭīkāyāṃ svapnavicāraḥ samāptaḥ
śubham astu śrī ||
saṃvat 18 56 śāke 19 21 jyeṣṭa kṛṣṇa ṣaṣṭī taduttara saptamī maṃdavāsare likhitaṃ (fol. 63r8–10)
Microfilm Details
Reel No. A 414/28
Date of Filming 28-07-1972
Exposures 139
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 03.05.2013